Diwali Essay In Sanskrit : दिवाली पर संस्कृत में निबंध

Diwali Essay In Sanskrit : दोस्तों आज मैं आपको एक बहुत ही बेहतरीन तरीके से दिवाली पर संस्कृत में निबंध लिख रहा हूं आशा है आपको बहुत पसंद आएगा। Diwali Essay In Sanskrit : दिवाली पर संस्कृत में निबंध दीपावली भारतस्य प्रमुखः उत्सवः अस्ति । ज्योतिषोत्सवः । अस्मिन् दिने जनाः दीपैः, पटाखाभिः, अन्यैः अलङ्कारैः स्वगृहाणि …

Diwali Essay In Sanskrit : दिवाली पर संस्कृत में निबंध Read More »

Dhenu Nibandh In Sanskrit :धेनु का निबंध संस्कृत में 10 लाइन

Dhenu Nibandh In Sanskrit धेनुः एकः प्रकारः पशुः अस्ति यः भारते प्रचुररूपेण दृश्यते । क्षीरमांसगोबरार्थं पाल्यमानः पशुः । धेनू इत्यपि संस्कृते “गो” इति उच्यते । धेनूः चतुःपादैः चरति स्तनधारी पशुः । पृष्ठे पुच्छं शिरसि च शृङ्गद्वयम् । धेनूवर्णः श्वेतः, कृष्णः, कृष्णः वा भवितुम् अर्हति । धेनू शाकाहारी पशुः । तृणपत्राणि धान्यानि च भक्षयति । धेनूः …

Dhenu Nibandh In Sanskrit :धेनु का निबंध संस्कृत में 10 लाइन Read More »

Scroll to Top